Declension table of ?paryācānta

Deva

NeuterSingularDualPlural
Nominativeparyācāntam paryācānte paryācāntāni
Vocativeparyācānta paryācānte paryācāntāni
Accusativeparyācāntam paryācānte paryācāntāni
Instrumentalparyācāntena paryācāntābhyām paryācāntaiḥ
Dativeparyācāntāya paryācāntābhyām paryācāntebhyaḥ
Ablativeparyācāntāt paryācāntābhyām paryācāntebhyaḥ
Genitiveparyācāntasya paryācāntayoḥ paryācāntānām
Locativeparyācānte paryācāntayoḥ paryācānteṣu

Compound paryācānta -

Adverb -paryācāntam -paryācāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria