Declension table of ?paryābhṛta

Deva

NeuterSingularDualPlural
Nominativeparyābhṛtam paryābhṛte paryābhṛtāni
Vocativeparyābhṛta paryābhṛte paryābhṛtāni
Accusativeparyābhṛtam paryābhṛte paryābhṛtāni
Instrumentalparyābhṛtena paryābhṛtābhyām paryābhṛtaiḥ
Dativeparyābhṛtāya paryābhṛtābhyām paryābhṛtebhyaḥ
Ablativeparyābhṛtāt paryābhṛtābhyām paryābhṛtebhyaḥ
Genitiveparyābhṛtasya paryābhṛtayoḥ paryābhṛtānām
Locativeparyābhṛte paryābhṛtayoḥ paryābhṛteṣu

Compound paryābhṛta -

Adverb -paryābhṛtam -paryābhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria