Declension table of ?paryāṇaddhā

Deva

FeminineSingularDualPlural
Nominativeparyāṇaddhā paryāṇaddhe paryāṇaddhāḥ
Vocativeparyāṇaddhe paryāṇaddhe paryāṇaddhāḥ
Accusativeparyāṇaddhām paryāṇaddhe paryāṇaddhāḥ
Instrumentalparyāṇaddhayā paryāṇaddhābhyām paryāṇaddhābhiḥ
Dativeparyāṇaddhāyai paryāṇaddhābhyām paryāṇaddhābhyaḥ
Ablativeparyāṇaddhāyāḥ paryāṇaddhābhyām paryāṇaddhābhyaḥ
Genitiveparyāṇaddhāyāḥ paryāṇaddhayoḥ paryāṇaddhānām
Locativeparyāṇaddhāyām paryāṇaddhayoḥ paryāṇaddhāsu

Adverb -paryāṇaddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria