Declension table of ?paryāṇaddha

Deva

MasculineSingularDualPlural
Nominativeparyāṇaddhaḥ paryāṇaddhau paryāṇaddhāḥ
Vocativeparyāṇaddha paryāṇaddhau paryāṇaddhāḥ
Accusativeparyāṇaddham paryāṇaddhau paryāṇaddhān
Instrumentalparyāṇaddhena paryāṇaddhābhyām paryāṇaddhaiḥ paryāṇaddhebhiḥ
Dativeparyāṇaddhāya paryāṇaddhābhyām paryāṇaddhebhyaḥ
Ablativeparyāṇaddhāt paryāṇaddhābhyām paryāṇaddhebhyaḥ
Genitiveparyāṇaddhasya paryāṇaddhayoḥ paryāṇaddhānām
Locativeparyāṇaddhe paryāṇaddhayoḥ paryāṇaddheṣu

Compound paryāṇaddha -

Adverb -paryāṇaddham -paryāṇaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria