Declension table of ?paryaṭitā

Deva

FeminineSingularDualPlural
Nominativeparyaṭitā paryaṭite paryaṭitāḥ
Vocativeparyaṭite paryaṭite paryaṭitāḥ
Accusativeparyaṭitām paryaṭite paryaṭitāḥ
Instrumentalparyaṭitayā paryaṭitābhyām paryaṭitābhiḥ
Dativeparyaṭitāyai paryaṭitābhyām paryaṭitābhyaḥ
Ablativeparyaṭitāyāḥ paryaṭitābhyām paryaṭitābhyaḥ
Genitiveparyaṭitāyāḥ paryaṭitayoḥ paryaṭitānām
Locativeparyaṭitāyām paryaṭitayoḥ paryaṭitāsu

Adverb -paryaṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria