Declension table of ?paryaṭana

Deva

NeuterSingularDualPlural
Nominativeparyaṭanam paryaṭane paryaṭanāni
Vocativeparyaṭana paryaṭane paryaṭanāni
Accusativeparyaṭanam paryaṭane paryaṭanāni
Instrumentalparyaṭanena paryaṭanābhyām paryaṭanaiḥ
Dativeparyaṭanāya paryaṭanābhyām paryaṭanebhyaḥ
Ablativeparyaṭanāt paryaṭanābhyām paryaṭanebhyaḥ
Genitiveparyaṭanasya paryaṭanayoḥ paryaṭanānām
Locativeparyaṭane paryaṭanayoḥ paryaṭaneṣu

Compound paryaṭana -

Adverb -paryaṭanam -paryaṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria