Declension table of ?paryaṭa

Deva

MasculineSingularDualPlural
Nominativeparyaṭaḥ paryaṭau paryaṭāḥ
Vocativeparyaṭa paryaṭau paryaṭāḥ
Accusativeparyaṭam paryaṭau paryaṭān
Instrumentalparyaṭena paryaṭābhyām paryaṭaiḥ paryaṭebhiḥ
Dativeparyaṭāya paryaṭābhyām paryaṭebhyaḥ
Ablativeparyaṭāt paryaṭābhyām paryaṭebhyaḥ
Genitiveparyaṭasya paryaṭayoḥ paryaṭānām
Locativeparyaṭe paryaṭayoḥ paryaṭeṣu

Compound paryaṭa -

Adverb -paryaṭam -paryaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria