Declension table of ?parvaśāka

Deva

MasculineSingularDualPlural
Nominativeparvaśākaḥ parvaśākau parvaśākāḥ
Vocativeparvaśāka parvaśākau parvaśākāḥ
Accusativeparvaśākam parvaśākau parvaśākān
Instrumentalparvaśākena parvaśākābhyām parvaśākaiḥ parvaśākebhiḥ
Dativeparvaśākāya parvaśākābhyām parvaśākebhyaḥ
Ablativeparvaśākāt parvaśākābhyām parvaśākebhyaḥ
Genitiveparvaśākasya parvaśākayoḥ parvaśākānām
Locativeparvaśāke parvaśākayoḥ parvaśākeṣu

Compound parvaśāka -

Adverb -parvaśākam -parvaśākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria