Declension table of ?parvavipad

Deva

MasculineSingularDualPlural
Nominativeparvavipāt parvavipādau parvavipādaḥ
Vocativeparvavipāt parvavipādau parvavipādaḥ
Accusativeparvavipādam parvavipādau parvavipādaḥ
Instrumentalparvavipadā parvavipādbhyām parvavipādbhiḥ
Dativeparvavipade parvavipādbhyām parvavipādbhyaḥ
Ablativeparvavipadaḥ parvavipādbhyām parvavipādbhyaḥ
Genitiveparvavipadaḥ parvavipādoḥ parvavipādām
Locativeparvavipadi parvavipādoḥ parvavipātsu

Compound parvavipat -

Adverb -parvavipat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria