Declension table of ?parvavat

Deva

MasculineSingularDualPlural
Nominativeparvavān parvavantau parvavantaḥ
Vocativeparvavan parvavantau parvavantaḥ
Accusativeparvavantam parvavantau parvavataḥ
Instrumentalparvavatā parvavadbhyām parvavadbhiḥ
Dativeparvavate parvavadbhyām parvavadbhyaḥ
Ablativeparvavataḥ parvavadbhyām parvavadbhyaḥ
Genitiveparvavataḥ parvavatoḥ parvavatām
Locativeparvavati parvavatoḥ parvavatsu

Compound parvavat -

Adverb -parvavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria