Declension table of ?parvatya

Deva

NeuterSingularDualPlural
Nominativeparvatyam parvatye parvatyāni
Vocativeparvatya parvatye parvatyāni
Accusativeparvatyam parvatye parvatyāni
Instrumentalparvatyena parvatyābhyām parvatyaiḥ
Dativeparvatyāya parvatyābhyām parvatyebhyaḥ
Ablativeparvatyāt parvatyābhyām parvatyebhyaḥ
Genitiveparvatyasya parvatyayoḥ parvatyānām
Locativeparvatye parvatyayoḥ parvatyeṣu

Compound parvatya -

Adverb -parvatyam -parvatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria