Declension table of ?parvatya

Deva

MasculineSingularDualPlural
Nominativeparvatyaḥ parvatyau parvatyāḥ
Vocativeparvatya parvatyau parvatyāḥ
Accusativeparvatyam parvatyau parvatyān
Instrumentalparvatyena parvatyābhyām parvatyaiḥ parvatyebhiḥ
Dativeparvatyāya parvatyābhyām parvatyebhyaḥ
Ablativeparvatyāt parvatyābhyām parvatyebhyaḥ
Genitiveparvatyasya parvatyayoḥ parvatyānām
Locativeparvatye parvatyayoḥ parvatyeṣu

Compound parvatya -

Adverb -parvatyam -parvatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria