Declension table of ?parvatīya

Deva

NeuterSingularDualPlural
Nominativeparvatīyam parvatīye parvatīyāni
Vocativeparvatīya parvatīye parvatīyāni
Accusativeparvatīyam parvatīye parvatīyāni
Instrumentalparvatīyena parvatīyābhyām parvatīyaiḥ
Dativeparvatīyāya parvatīyābhyām parvatīyebhyaḥ
Ablativeparvatīyāt parvatīyābhyām parvatīyebhyaḥ
Genitiveparvatīyasya parvatīyayoḥ parvatīyānām
Locativeparvatīye parvatīyayoḥ parvatīyeṣu

Compound parvatīya -

Adverb -parvatīyam -parvatīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria