Declension table of ?parvati

Deva

FeminineSingularDualPlural
Nominativeparvatiḥ parvatī parvatayaḥ
Vocativeparvate parvatī parvatayaḥ
Accusativeparvatim parvatī parvatīḥ
Instrumentalparvatyā parvatibhyām parvatibhiḥ
Dativeparvatyai parvataye parvatibhyām parvatibhyaḥ
Ablativeparvatyāḥ parvateḥ parvatibhyām parvatibhyaḥ
Genitiveparvatyāḥ parvateḥ parvatyoḥ parvatīnām
Locativeparvatyām parvatau parvatyoḥ parvatiṣu

Compound parvati -

Adverb -parvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria