Declension table of ?parvateṣṭhā

Deva

MasculineSingularDualPlural
Nominativeparvateṣṭhāḥ parvateṣṭhau parvateṣṭhāḥ
Vocativeparvateṣṭhāḥ parvateṣṭhau parvateṣṭhāḥ
Accusativeparvateṣṭhām parvateṣṭhau parvateṣṭhāḥ parvateṣṭhaḥ
Instrumentalparvateṣṭhā parvateṣṭhābhyām parvateṣṭhābhiḥ
Dativeparvateṣṭhe parvateṣṭhābhyām parvateṣṭhābhyaḥ
Ablativeparvateṣṭhaḥ parvateṣṭhābhyām parvateṣṭhābhyaḥ
Genitiveparvateṣṭhaḥ parvateṣṭhoḥ parvateṣṭhām parvateṣṭhanām
Locativeparvateṣṭhi parvateṣṭhoḥ parvateṣṭhāsu

Compound parvateṣṭhā -

Adverb -parvateṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria