Declension table of ?parvatavarṇanastotra

Deva

NeuterSingularDualPlural
Nominativeparvatavarṇanastotram parvatavarṇanastotre parvatavarṇanastotrāṇi
Vocativeparvatavarṇanastotra parvatavarṇanastotre parvatavarṇanastotrāṇi
Accusativeparvatavarṇanastotram parvatavarṇanastotre parvatavarṇanastotrāṇi
Instrumentalparvatavarṇanastotreṇa parvatavarṇanastotrābhyām parvatavarṇanastotraiḥ
Dativeparvatavarṇanastotrāya parvatavarṇanastotrābhyām parvatavarṇanastotrebhyaḥ
Ablativeparvatavarṇanastotrāt parvatavarṇanastotrābhyām parvatavarṇanastotrebhyaḥ
Genitiveparvatavarṇanastotrasya parvatavarṇanastotrayoḥ parvatavarṇanastotrāṇām
Locativeparvatavarṇanastotre parvatavarṇanastotrayoḥ parvatavarṇanastotreṣu

Compound parvatavarṇanastotra -

Adverb -parvatavarṇanastotram -parvatavarṇanastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria