Declension table of ?parvatatṛṇa

Deva

NeuterSingularDualPlural
Nominativeparvatatṛṇam parvatatṛṇe parvatatṛṇāni
Vocativeparvatatṛṇa parvatatṛṇe parvatatṛṇāni
Accusativeparvatatṛṇam parvatatṛṇe parvatatṛṇāni
Instrumentalparvatatṛṇena parvatatṛṇābhyām parvatatṛṇaiḥ
Dativeparvatatṛṇāya parvatatṛṇābhyām parvatatṛṇebhyaḥ
Ablativeparvatatṛṇāt parvatatṛṇābhyām parvatatṛṇebhyaḥ
Genitiveparvatatṛṇasya parvatatṛṇayoḥ parvatatṛṇānām
Locativeparvatatṛṇe parvatatṛṇayoḥ parvatatṛṇeṣu

Compound parvatatṛṇa -

Adverb -parvatatṛṇam -parvatatṛṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria