Declension table of ?parvatarājaputrī

Deva

FeminineSingularDualPlural
Nominativeparvatarājaputrī parvatarājaputryau parvatarājaputryaḥ
Vocativeparvatarājaputri parvatarājaputryau parvatarājaputryaḥ
Accusativeparvatarājaputrīm parvatarājaputryau parvatarājaputrīḥ
Instrumentalparvatarājaputryā parvatarājaputrībhyām parvatarājaputrībhiḥ
Dativeparvatarājaputryai parvatarājaputrībhyām parvatarājaputrībhyaḥ
Ablativeparvatarājaputryāḥ parvatarājaputrībhyām parvatarājaputrībhyaḥ
Genitiveparvatarājaputryāḥ parvatarājaputryoḥ parvatarājaputrīṇām
Locativeparvatarājaputryām parvatarājaputryoḥ parvatarājaputrīṣu

Compound parvatarājaputri - parvatarājaputrī -

Adverb -parvatarājaputri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria