Declension table of ?parvatapati

Deva

MasculineSingularDualPlural
Nominativeparvatapatiḥ parvatapatī parvatapatayaḥ
Vocativeparvatapate parvatapatī parvatapatayaḥ
Accusativeparvatapatim parvatapatī parvatapatīn
Instrumentalparvatapatinā parvatapatibhyām parvatapatibhiḥ
Dativeparvatapataye parvatapatibhyām parvatapatibhyaḥ
Ablativeparvatapateḥ parvatapatibhyām parvatapatibhyaḥ
Genitiveparvatapateḥ parvatapatyoḥ parvatapatīnām
Locativeparvatapatau parvatapatyoḥ parvatapatiṣu

Compound parvatapati -

Adverb -parvatapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria