Declension table of ?parvatanivāsa

Deva

MasculineSingularDualPlural
Nominativeparvatanivāsaḥ parvatanivāsau parvatanivāsāḥ
Vocativeparvatanivāsa parvatanivāsau parvatanivāsāḥ
Accusativeparvatanivāsam parvatanivāsau parvatanivāsān
Instrumentalparvatanivāsena parvatanivāsābhyām parvatanivāsaiḥ parvatanivāsebhiḥ
Dativeparvatanivāsāya parvatanivāsābhyām parvatanivāsebhyaḥ
Ablativeparvatanivāsāt parvatanivāsābhyām parvatanivāsebhyaḥ
Genitiveparvatanivāsasya parvatanivāsayoḥ parvatanivāsānām
Locativeparvatanivāse parvatanivāsayoḥ parvatanivāseṣu

Compound parvatanivāsa -

Adverb -parvatanivāsam -parvatanivāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria