Declension table of ?parvatamocā

Deva

FeminineSingularDualPlural
Nominativeparvatamocā parvatamoce parvatamocāḥ
Vocativeparvatamoce parvatamoce parvatamocāḥ
Accusativeparvatamocām parvatamoce parvatamocāḥ
Instrumentalparvatamocayā parvatamocābhyām parvatamocābhiḥ
Dativeparvatamocāyai parvatamocābhyām parvatamocābhyaḥ
Ablativeparvatamocāyāḥ parvatamocābhyām parvatamocābhyaḥ
Genitiveparvatamocāyāḥ parvatamocayoḥ parvatamocānām
Locativeparvatamocāyām parvatamocayoḥ parvatamocāsu

Adverb -parvatamocam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria