Declension table of ?parvatakāka

Deva

MasculineSingularDualPlural
Nominativeparvatakākaḥ parvatakākau parvatakākāḥ
Vocativeparvatakāka parvatakākau parvatakākāḥ
Accusativeparvatakākam parvatakākau parvatakākān
Instrumentalparvatakākena parvatakākābhyām parvatakākaiḥ parvatakākebhiḥ
Dativeparvatakākāya parvatakākābhyām parvatakākebhyaḥ
Ablativeparvatakākāt parvatakākābhyām parvatakākebhyaḥ
Genitiveparvatakākasya parvatakākayoḥ parvatakākānām
Locativeparvatakāke parvatakākayoḥ parvatakākeṣu

Compound parvatakāka -

Adverb -parvatakākam -parvatakākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria