Declension table of ?parvatajāla

Deva

NeuterSingularDualPlural
Nominativeparvatajālam parvatajāle parvatajālāni
Vocativeparvatajāla parvatajāle parvatajālāni
Accusativeparvatajālam parvatajāle parvatajālāni
Instrumentalparvatajālena parvatajālābhyām parvatajālaiḥ
Dativeparvatajālāya parvatajālābhyām parvatajālebhyaḥ
Ablativeparvatajālāt parvatajālābhyām parvatajālebhyaḥ
Genitiveparvatajālasya parvatajālayoḥ parvatajālānām
Locativeparvatajāle parvatajālayoḥ parvatajāleṣu

Compound parvatajāla -

Adverb -parvatajālam -parvatajālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria