Declension table of ?parvatadāna

Deva

NeuterSingularDualPlural
Nominativeparvatadānam parvatadāne parvatadānāni
Vocativeparvatadāna parvatadāne parvatadānāni
Accusativeparvatadānam parvatadāne parvatadānāni
Instrumentalparvatadānena parvatadānābhyām parvatadānaiḥ
Dativeparvatadānāya parvatadānābhyām parvatadānebhyaḥ
Ablativeparvatadānāt parvatadānābhyām parvatadānebhyaḥ
Genitiveparvatadānasya parvatadānayoḥ parvatadānānām
Locativeparvatadāne parvatadānayoḥ parvatadāneṣu

Compound parvatadāna -

Adverb -parvatadānam -parvatadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria