Declension table of ?parvatacyut

Deva

MasculineSingularDualPlural
Nominativeparvatacyut parvatacyutau parvatacyutaḥ
Vocativeparvatacyut parvatacyutau parvatacyutaḥ
Accusativeparvatacyutam parvatacyutau parvatacyutaḥ
Instrumentalparvatacyutā parvatacyudbhyām parvatacyudbhiḥ
Dativeparvatacyute parvatacyudbhyām parvatacyudbhyaḥ
Ablativeparvatacyutaḥ parvatacyudbhyām parvatacyudbhyaḥ
Genitiveparvatacyutaḥ parvatacyutoḥ parvatacyutām
Locativeparvatacyuti parvatacyutoḥ parvatacyutsu

Compound parvatacyut -

Adverb -parvatacyut

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria