Declension table of ?parvatāśrayin

Deva

MasculineSingularDualPlural
Nominativeparvatāśrayī parvatāśrayiṇau parvatāśrayiṇaḥ
Vocativeparvatāśrayin parvatāśrayiṇau parvatāśrayiṇaḥ
Accusativeparvatāśrayiṇam parvatāśrayiṇau parvatāśrayiṇaḥ
Instrumentalparvatāśrayiṇā parvatāśrayibhyām parvatāśrayibhiḥ
Dativeparvatāśrayiṇe parvatāśrayibhyām parvatāśrayibhyaḥ
Ablativeparvatāśrayiṇaḥ parvatāśrayibhyām parvatāśrayibhyaḥ
Genitiveparvatāśrayiṇaḥ parvatāśrayiṇoḥ parvatāśrayiṇām
Locativeparvatāśrayiṇi parvatāśrayiṇoḥ parvatāśrayiṣu

Compound parvatāśrayi -

Adverb -parvatāśrayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria