Declension table of ?parvatāśrayā

Deva

FeminineSingularDualPlural
Nominativeparvatāśrayā parvatāśraye parvatāśrayāḥ
Vocativeparvatāśraye parvatāśraye parvatāśrayāḥ
Accusativeparvatāśrayām parvatāśraye parvatāśrayāḥ
Instrumentalparvatāśrayayā parvatāśrayābhyām parvatāśrayābhiḥ
Dativeparvatāśrayāyai parvatāśrayābhyām parvatāśrayābhyaḥ
Ablativeparvatāśrayāyāḥ parvatāśrayābhyām parvatāśrayābhyaḥ
Genitiveparvatāśrayāyāḥ parvatāśrayayoḥ parvatāśrayāṇām
Locativeparvatāśrayāyām parvatāśrayayoḥ parvatāśrayāsu

Adverb -parvatāśrayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria