Declension table of ?parvatāśraya

Deva

NeuterSingularDualPlural
Nominativeparvatāśrayam parvatāśraye parvatāśrayāṇi
Vocativeparvatāśraya parvatāśraye parvatāśrayāṇi
Accusativeparvatāśrayam parvatāśraye parvatāśrayāṇi
Instrumentalparvatāśrayeṇa parvatāśrayābhyām parvatāśrayaiḥ
Dativeparvatāśrayāya parvatāśrayābhyām parvatāśrayebhyaḥ
Ablativeparvatāśrayāt parvatāśrayābhyām parvatāśrayebhyaḥ
Genitiveparvatāśrayasya parvatāśrayayoḥ parvatāśrayāṇām
Locativeparvatāśraye parvatāśrayayoḥ parvatāśrayeṣu

Compound parvatāśraya -

Adverb -parvatāśrayam -parvatāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria