Declension table of ?parvatāśraya

Deva

MasculineSingularDualPlural
Nominativeparvatāśrayaḥ parvatāśrayau parvatāśrayāḥ
Vocativeparvatāśraya parvatāśrayau parvatāśrayāḥ
Accusativeparvatāśrayam parvatāśrayau parvatāśrayān
Instrumentalparvatāśrayeṇa parvatāśrayābhyām parvatāśrayaiḥ parvatāśrayebhiḥ
Dativeparvatāśrayāya parvatāśrayābhyām parvatāśrayebhyaḥ
Ablativeparvatāśrayāt parvatāśrayābhyām parvatāśrayebhyaḥ
Genitiveparvatāśrayasya parvatāśrayayoḥ parvatāśrayāṇām
Locativeparvatāśraye parvatāśrayayoḥ parvatāśrayeṣu

Compound parvatāśraya -

Adverb -parvatāśrayam -parvatāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria