Declension table of ?parvatāśaya

Deva

MasculineSingularDualPlural
Nominativeparvatāśayaḥ parvatāśayau parvatāśayāḥ
Vocativeparvatāśaya parvatāśayau parvatāśayāḥ
Accusativeparvatāśayam parvatāśayau parvatāśayān
Instrumentalparvatāśayena parvatāśayābhyām parvatāśayaiḥ parvatāśayebhiḥ
Dativeparvatāśayāya parvatāśayābhyām parvatāśayebhyaḥ
Ablativeparvatāśayāt parvatāśayābhyām parvatāśayebhyaḥ
Genitiveparvatāśayasya parvatāśayayoḥ parvatāśayānām
Locativeparvatāśaye parvatāśayayoḥ parvatāśayeṣu

Compound parvatāśaya -

Adverb -parvatāśayam -parvatāśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria