Declension table of ?parvatāvṛdhā

Deva

FeminineSingularDualPlural
Nominativeparvatāvṛdhā parvatāvṛdhe parvatāvṛdhāḥ
Vocativeparvatāvṛdhe parvatāvṛdhe parvatāvṛdhāḥ
Accusativeparvatāvṛdhām parvatāvṛdhe parvatāvṛdhāḥ
Instrumentalparvatāvṛdhayā parvatāvṛdhābhyām parvatāvṛdhābhiḥ
Dativeparvatāvṛdhāyai parvatāvṛdhābhyām parvatāvṛdhābhyaḥ
Ablativeparvatāvṛdhāyāḥ parvatāvṛdhābhyām parvatāvṛdhābhyaḥ
Genitiveparvatāvṛdhāyāḥ parvatāvṛdhayoḥ parvatāvṛdhānām
Locativeparvatāvṛdhāyām parvatāvṛdhayoḥ parvatāvṛdhāsu

Adverb -parvatāvṛdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria