Declension table of ?parvatāvṛdh

Deva

MasculineSingularDualPlural
Nominativeparvatāvṛt parvatāvṛdhau parvatāvṛdhaḥ
Vocativeparvatāvṛt parvatāvṛdhau parvatāvṛdhaḥ
Accusativeparvatāvṛdham parvatāvṛdhau parvatāvṛdhaḥ
Instrumentalparvatāvṛdhā parvatāvṛdbhyām parvatāvṛdbhiḥ
Dativeparvatāvṛdhe parvatāvṛdbhyām parvatāvṛdbhyaḥ
Ablativeparvatāvṛdhaḥ parvatāvṛdbhyām parvatāvṛdbhyaḥ
Genitiveparvatāvṛdhaḥ parvatāvṛdhoḥ parvatāvṛdhām
Locativeparvatāvṛdhi parvatāvṛdhoḥ parvatāvṛtsu

Compound parvatāvṛt -

Adverb -parvatāvṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria