Declension table of ?parvatātmajā

Deva

FeminineSingularDualPlural
Nominativeparvatātmajā parvatātmaje parvatātmajāḥ
Vocativeparvatātmaje parvatātmaje parvatātmajāḥ
Accusativeparvatātmajām parvatātmaje parvatātmajāḥ
Instrumentalparvatātmajayā parvatātmajābhyām parvatātmajābhiḥ
Dativeparvatātmajāyai parvatātmajābhyām parvatātmajābhyaḥ
Ablativeparvatātmajāyāḥ parvatātmajābhyām parvatātmajābhyaḥ
Genitiveparvatātmajāyāḥ parvatātmajayoḥ parvatātmajānām
Locativeparvatātmajāyām parvatātmajayoḥ parvatātmajāsu

Adverb -parvatātmajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria