Declension table of ?parvatāri

Deva

MasculineSingularDualPlural
Nominativeparvatāriḥ parvatārī parvatārayaḥ
Vocativeparvatāre parvatārī parvatārayaḥ
Accusativeparvatārim parvatārī parvatārīn
Instrumentalparvatāriṇā parvatāribhyām parvatāribhiḥ
Dativeparvatāraye parvatāribhyām parvatāribhyaḥ
Ablativeparvatāreḥ parvatāribhyām parvatāribhyaḥ
Genitiveparvatāreḥ parvatāryoḥ parvatārīṇām
Locativeparvatārau parvatāryoḥ parvatāriṣu

Compound parvatāri -

Adverb -parvatāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria