Declension table of ?parvatākārā

Deva

FeminineSingularDualPlural
Nominativeparvatākārā parvatākāre parvatākārāḥ
Vocativeparvatākāre parvatākāre parvatākārāḥ
Accusativeparvatākārām parvatākāre parvatākārāḥ
Instrumentalparvatākārayā parvatākārābhyām parvatākārābhiḥ
Dativeparvatākārāyai parvatākārābhyām parvatākārābhyaḥ
Ablativeparvatākārāyāḥ parvatākārābhyām parvatākārābhyaḥ
Genitiveparvatākārāyāḥ parvatākārayoḥ parvatākārāṇām
Locativeparvatākārāyām parvatākārayoḥ parvatākārāsu

Adverb -parvatākāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria