Declension table of ?parvatākāra

Deva

MasculineSingularDualPlural
Nominativeparvatākāraḥ parvatākārau parvatākārāḥ
Vocativeparvatākāra parvatākārau parvatākārāḥ
Accusativeparvatākāram parvatākārau parvatākārān
Instrumentalparvatākāreṇa parvatākārābhyām parvatākāraiḥ parvatākārebhiḥ
Dativeparvatākārāya parvatākārābhyām parvatākārebhyaḥ
Ablativeparvatākārāt parvatākārābhyām parvatākārebhyaḥ
Genitiveparvatākārasya parvatākārayoḥ parvatākārāṇām
Locativeparvatākāre parvatākārayoḥ parvatākāreṣu

Compound parvatākāra -

Adverb -parvatākāram -parvatākārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria