Declension table of ?parvasaṅgraha

Deva

MasculineSingularDualPlural
Nominativeparvasaṅgrahaḥ parvasaṅgrahau parvasaṅgrahāḥ
Vocativeparvasaṅgraha parvasaṅgrahau parvasaṅgrahāḥ
Accusativeparvasaṅgraham parvasaṅgrahau parvasaṅgrahān
Instrumentalparvasaṅgraheṇa parvasaṅgrahābhyām parvasaṅgrahaiḥ parvasaṅgrahebhiḥ
Dativeparvasaṅgrahāya parvasaṅgrahābhyām parvasaṅgrahebhyaḥ
Ablativeparvasaṅgrahāt parvasaṅgrahābhyām parvasaṅgrahebhyaḥ
Genitiveparvasaṅgrahasya parvasaṅgrahayoḥ parvasaṅgrahāṇām
Locativeparvasaṅgrahe parvasaṅgrahayoḥ parvasaṅgraheṣu

Compound parvasaṅgraha -

Adverb -parvasaṅgraham -parvasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria