Declension table of ?parvapuṣpikā

Deva

FeminineSingularDualPlural
Nominativeparvapuṣpikā parvapuṣpike parvapuṣpikāḥ
Vocativeparvapuṣpike parvapuṣpike parvapuṣpikāḥ
Accusativeparvapuṣpikām parvapuṣpike parvapuṣpikāḥ
Instrumentalparvapuṣpikayā parvapuṣpikābhyām parvapuṣpikābhiḥ
Dativeparvapuṣpikāyai parvapuṣpikābhyām parvapuṣpikābhyaḥ
Ablativeparvapuṣpikāyāḥ parvapuṣpikābhyām parvapuṣpikābhyaḥ
Genitiveparvapuṣpikāyāḥ parvapuṣpikayoḥ parvapuṣpikāṇām
Locativeparvapuṣpikāyām parvapuṣpikayoḥ parvapuṣpikāsu

Adverb -parvapuṣpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria