Declension table of ?parvapuṣpī

Deva

FeminineSingularDualPlural
Nominativeparvapuṣpī parvapuṣpyau parvapuṣpyaḥ
Vocativeparvapuṣpi parvapuṣpyau parvapuṣpyaḥ
Accusativeparvapuṣpīm parvapuṣpyau parvapuṣpīḥ
Instrumentalparvapuṣpyā parvapuṣpībhyām parvapuṣpībhiḥ
Dativeparvapuṣpyai parvapuṣpībhyām parvapuṣpībhyaḥ
Ablativeparvapuṣpyāḥ parvapuṣpībhyām parvapuṣpībhyaḥ
Genitiveparvapuṣpyāḥ parvapuṣpyoḥ parvapuṣpīṇām
Locativeparvapuṣpyām parvapuṣpyoḥ parvapuṣpīṣu

Compound parvapuṣpi - parvapuṣpī -

Adverb -parvapuṣpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria