Declension table of ?parvaprakāśa

Deva

MasculineSingularDualPlural
Nominativeparvaprakāśaḥ parvaprakāśau parvaprakāśāḥ
Vocativeparvaprakāśa parvaprakāśau parvaprakāśāḥ
Accusativeparvaprakāśam parvaprakāśau parvaprakāśān
Instrumentalparvaprakāśena parvaprakāśābhyām parvaprakāśaiḥ parvaprakāśebhiḥ
Dativeparvaprakāśāya parvaprakāśābhyām parvaprakāśebhyaḥ
Ablativeparvaprakāśāt parvaprakāśābhyām parvaprakāśebhyaḥ
Genitiveparvaprakāśasya parvaprakāśayoḥ parvaprakāśānām
Locativeparvaprakāśe parvaprakāśayoḥ parvaprakāśeṣu

Compound parvaprakāśa -

Adverb -parvaprakāśam -parvaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria