Declension table of ?parvaprabodha

Deva

MasculineSingularDualPlural
Nominativeparvaprabodhaḥ parvaprabodhau parvaprabodhāḥ
Vocativeparvaprabodha parvaprabodhau parvaprabodhāḥ
Accusativeparvaprabodham parvaprabodhau parvaprabodhān
Instrumentalparvaprabodhena parvaprabodhābhyām parvaprabodhaiḥ parvaprabodhebhiḥ
Dativeparvaprabodhāya parvaprabodhābhyām parvaprabodhebhyaḥ
Ablativeparvaprabodhāt parvaprabodhābhyām parvaprabodhebhyaḥ
Genitiveparvaprabodhasya parvaprabodhayoḥ parvaprabodhānām
Locativeparvaprabodhe parvaprabodhayoḥ parvaprabodheṣu

Compound parvaprabodha -

Adverb -parvaprabodham -parvaprabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria