Declension table of ?parvamūla

Deva

NeuterSingularDualPlural
Nominativeparvamūlam parvamūle parvamūlāni
Vocativeparvamūla parvamūle parvamūlāni
Accusativeparvamūlam parvamūle parvamūlāni
Instrumentalparvamūlena parvamūlābhyām parvamūlaiḥ
Dativeparvamūlāya parvamūlābhyām parvamūlebhyaḥ
Ablativeparvamūlāt parvamūlābhyām parvamūlebhyaḥ
Genitiveparvamūlasya parvamūlayoḥ parvamūlānām
Locativeparvamūle parvamūlayoḥ parvamūleṣu

Compound parvamūla -

Adverb -parvamūlam -parvamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria