Declension table of ?parvakārin

Deva

NeuterSingularDualPlural
Nominativeparvakāri parvakāriṇī parvakārīṇi
Vocativeparvakārin parvakāri parvakāriṇī parvakārīṇi
Accusativeparvakāri parvakāriṇī parvakārīṇi
Instrumentalparvakāriṇā parvakāribhyām parvakāribhiḥ
Dativeparvakāriṇe parvakāribhyām parvakāribhyaḥ
Ablativeparvakāriṇaḥ parvakāribhyām parvakāribhyaḥ
Genitiveparvakāriṇaḥ parvakāriṇoḥ parvakāriṇām
Locativeparvakāriṇi parvakāriṇoḥ parvakāriṣu

Compound parvakāri -

Adverb -parvakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria