Declension table of ?parvakārin

Deva

MasculineSingularDualPlural
Nominativeparvakārī parvakāriṇau parvakāriṇaḥ
Vocativeparvakārin parvakāriṇau parvakāriṇaḥ
Accusativeparvakāriṇam parvakāriṇau parvakāriṇaḥ
Instrumentalparvakāriṇā parvakāribhyām parvakāribhiḥ
Dativeparvakāriṇe parvakāribhyām parvakāribhyaḥ
Ablativeparvakāriṇaḥ parvakāribhyām parvakāribhyaḥ
Genitiveparvakāriṇaḥ parvakāriṇoḥ parvakāriṇām
Locativeparvakāriṇi parvakāriṇoḥ parvakāriṣu

Compound parvakāri -

Adverb -parvakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria