Declension table of ?parvakāriṇī

Deva

FeminineSingularDualPlural
Nominativeparvakāriṇī parvakāriṇyau parvakāriṇyaḥ
Vocativeparvakāriṇi parvakāriṇyau parvakāriṇyaḥ
Accusativeparvakāriṇīm parvakāriṇyau parvakāriṇīḥ
Instrumentalparvakāriṇyā parvakāriṇībhyām parvakāriṇībhiḥ
Dativeparvakāriṇyai parvakāriṇībhyām parvakāriṇībhyaḥ
Ablativeparvakāriṇyāḥ parvakāriṇībhyām parvakāriṇībhyaḥ
Genitiveparvakāriṇyāḥ parvakāriṇyoḥ parvakāriṇīnām
Locativeparvakāriṇyām parvakāriṇyoḥ parvakāriṇīṣu

Compound parvakāriṇi - parvakāriṇī -

Adverb -parvakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria