Declension table of ?parvakāra

Deva

NeuterSingularDualPlural
Nominativeparvakāram parvakāre parvakārāṇi
Vocativeparvakāra parvakāre parvakārāṇi
Accusativeparvakāram parvakāre parvakārāṇi
Instrumentalparvakāreṇa parvakārābhyām parvakāraiḥ
Dativeparvakārāya parvakārābhyām parvakārebhyaḥ
Ablativeparvakārāt parvakārābhyām parvakārebhyaḥ
Genitiveparvakārasya parvakārayoḥ parvakārāṇām
Locativeparvakāre parvakārayoḥ parvakāreṣu

Compound parvakāra -

Adverb -parvakāram -parvakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria