Declension table of ?parvakālarāśi

Deva

MasculineSingularDualPlural
Nominativeparvakālarāśiḥ parvakālarāśī parvakālarāśayaḥ
Vocativeparvakālarāśe parvakālarāśī parvakālarāśayaḥ
Accusativeparvakālarāśim parvakālarāśī parvakālarāśīn
Instrumentalparvakālarāśinā parvakālarāśibhyām parvakālarāśibhiḥ
Dativeparvakālarāśaye parvakālarāśibhyām parvakālarāśibhyaḥ
Ablativeparvakālarāśeḥ parvakālarāśibhyām parvakālarāśibhyaḥ
Genitiveparvakālarāśeḥ parvakālarāśyoḥ parvakālarāśīnām
Locativeparvakālarāśau parvakālarāśyoḥ parvakālarāśiṣu

Compound parvakālarāśi -

Adverb -parvakālarāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria