Declension table of ?parvakālanirṇaya

Deva

MasculineSingularDualPlural
Nominativeparvakālanirṇayaḥ parvakālanirṇayau parvakālanirṇayāḥ
Vocativeparvakālanirṇaya parvakālanirṇayau parvakālanirṇayāḥ
Accusativeparvakālanirṇayam parvakālanirṇayau parvakālanirṇayān
Instrumentalparvakālanirṇayena parvakālanirṇayābhyām parvakālanirṇayaiḥ parvakālanirṇayebhiḥ
Dativeparvakālanirṇayāya parvakālanirṇayābhyām parvakālanirṇayebhyaḥ
Ablativeparvakālanirṇayāt parvakālanirṇayābhyām parvakālanirṇayebhyaḥ
Genitiveparvakālanirṇayasya parvakālanirṇayayoḥ parvakālanirṇayānām
Locativeparvakālanirṇaye parvakālanirṇayayoḥ parvakālanirṇayeṣu

Compound parvakālanirṇaya -

Adverb -parvakālanirṇayam -parvakālanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria