Declension table of ?parvagāmin

Deva

MasculineSingularDualPlural
Nominativeparvagāmī parvagāmiṇau parvagāmiṇaḥ
Vocativeparvagāmin parvagāmiṇau parvagāmiṇaḥ
Accusativeparvagāmiṇam parvagāmiṇau parvagāmiṇaḥ
Instrumentalparvagāmiṇā parvagāmibhyām parvagāmibhiḥ
Dativeparvagāmiṇe parvagāmibhyām parvagāmibhyaḥ
Ablativeparvagāmiṇaḥ parvagāmibhyām parvagāmibhyaḥ
Genitiveparvagāmiṇaḥ parvagāmiṇoḥ parvagāmiṇām
Locativeparvagāmiṇi parvagāmiṇoḥ parvagāmiṣu

Compound parvagāmi -

Adverb -parvagāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria