Declension table of ?parvadakṣiṇā

Deva

FeminineSingularDualPlural
Nominativeparvadakṣiṇā parvadakṣiṇe parvadakṣiṇāḥ
Vocativeparvadakṣiṇe parvadakṣiṇe parvadakṣiṇāḥ
Accusativeparvadakṣiṇām parvadakṣiṇe parvadakṣiṇāḥ
Instrumentalparvadakṣiṇayā parvadakṣiṇābhyām parvadakṣiṇābhiḥ
Dativeparvadakṣiṇāyai parvadakṣiṇābhyām parvadakṣiṇābhyaḥ
Ablativeparvadakṣiṇāyāḥ parvadakṣiṇābhyām parvadakṣiṇābhyaḥ
Genitiveparvadakṣiṇāyāḥ parvadakṣiṇayoḥ parvadakṣiṇānām
Locativeparvadakṣiṇāyām parvadakṣiṇayoḥ parvadakṣiṇāsu

Adverb -parvadakṣiṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria